While studying Vedanta, many texts written by one of the greatest thinkers and philosophers of the 7th century, Adi Sankaracharya, are referenced. He was a great writer both in prose and poetry. Bhaja Govindam is considered to be one of the minor works of Sankaracarya. But due to the melody and the rhythm in the verses, it is beautiful and has become widely popular. For an intelligent student, sincerely studying this would remove all his/her delusions (moha) and that’s why it is also called Moha Mudgara.
I just completed reading Swami Chinmayananda’s commentary on Bhaja Govindam and was inspired to learn how to chant the verses. But I couldn’t find a proper reference to have all the verses in one place to help me chant (Sanskrit and English typefaces). Below is a compilation of all the verses for anyone looking for them.
Verse 1
भज गोविन्दं भज गोविन्दं
गोविन्दं भज मूढमते |
सम्प्राप्ते सन्निहिते काले
नहि नहि रक्षति डुक्रिङ्करणे ॥ १ ॥bhaja govindaṃ bhaja govindaṃ
govindaṃ bhaja mūḍhamate |
samprāpte sannihite kāle
nahi nahi rakśhati ḍukriṅkaraṇe ॥ 1 ॥
Verse 2
मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिम् मनसि वितृष्णाम् |
यल्लभसे निज कर्मोपात्तं
वित्तं तेन विनोदय चित्तम् ॥ २ ॥mūḍha jahīhi dhanāgamatṛśhṇāṃ
kuru sadbuddhim manasi vitṛśhṇām |
yallabhase nija karmopāttaṃ
vittaṃ tena vinodaya chittam ॥ 2 ॥
Verse 3
नारी स्तनभर नाभीदेशं
दृष्ट्वा मा गा मोहावेशम् |
एतन्मांस वसादि विकारं
मनसि विचिन्तया वारं वारम् ॥ ३ ॥nārī stanabhara nābhīdeśaṃ
dṛśhṭvā mā gā mohāveśam |
etanmāṃsa vasādi vikāraṃ
manasi vichintayā vāraṃ vāram ॥ 3 ॥
Verse 4
नलिनी दलगत जलमति तरलं
तद्वज्जीवित मतिशय चपलम् |
विद्धि व्याध्यभिमान ग्रस्तं
लोकं शोकहतं च समस्तम् ॥ ४ ॥naḻinī daḻagata jalamati taraḻaṃ
tadvajjīvita matiśaya chapalam |
viddhi vyādhyabhimāna grastaṃ
lokaṃ śokahataṃ cha samastam ॥ 4 ॥
Verse 5
यावद्-वित्तोपार्जन सक्तः
तावन्-निजपरिवारो रक्तः |
पश्चाज्जीवति जर्जर देहे
वार्तां कोऽपि न पृच्छति गेहे ॥ ५ ॥yāvad-vittopārjana saktaḥ
tāvan-nijaparivāro raktaḥ |
paśchājjīvati jarjara dehe
vārtāṃ koapi na pṛcchati gehe ॥ 5 ॥
Verse 6
यावत्-पवनो निवसति देहे
तावत्-पृच्छति कुशलं गेहे |
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन् काये ॥ ६ ॥yāvat-pavano nivasati dehe
tāvat-pṛchChati kuśalaṃ gehe |
gatavati vāyau dehāpāye
bhāryā bibhyati tasmin kāye ॥ 6 ॥
Verse 7
बाल स्तावत् क्रीडासक्तः
तरुण स्तावत् तरुणीसक्तः |
वृद्ध स्तावत्-चिन्तामग्नः
परमे ब्रह्मणि कोऽपि न लग्नः ॥ ७ ॥bāla stāvat krīḍāsaktaḥ
taruṇa stāvat taruṇīsaktaḥ |
vṛddha stāvat-chintāmagnaḥ
parame brahmaṇi koapi na lagnaḥ ॥ 7 ॥
Verse 8
का ते कान्ता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः |
कस्य त्वं वा कुत आयातः
तत्वं चिन्तय तदिह भ्रातः ॥ ८ ॥kā te kāntā kaste putraḥ
saṃsāroayamatīva vichitraḥ |
kasya tvaṃ vā kuta āyātaḥ
tatvaṃ chintaya tadiha bhrātaḥ ॥ 8 ॥
Verse 9
सत्सङ्गत्वे निस्सङ्गत्वं
निस्सङ्गत्वे निर्मोहत्वम् |
निर्मोहत्वे निश्चलतत्त्वं
निश्चलतत्त्वे जीवन्मुक्तिः ॥ ९ ॥satsaṅgatve nissaṅgatvaṃ
nissaṅgatve nirmohatvam |
nirmohatve niśchalatattvaṃ
niśchalatattve jīvanmuktiḥ ॥ 9 ॥
Verse 10
वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः |
क्षीणे वित्ते कः परिवारः
ज्ञाते तत्त्वे कः संसारः ॥ १० ॥vayasi gate kaḥ kāmavikāraḥ
śuśhke nīre kaḥ kāsāraḥ |
kśhīṇe vitte kaḥ parivāraḥ
jnāte tattve kaḥ saṃsāraḥ ॥ 10 ॥
Verse 11
मा कुरु धनजन यौवन गर्वं
हरति निमेषात्-कालः सर्वम् |
मायामयमिदम्-अखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा ॥ ११ ॥mā kuru dhanajana yauvana garvaṃ
harati nimeśhāt-kālaḥ sarvam |
māyāmayamidam-akhilaṃ hitvā
brahmapadaṃ tvaṃ praviśa viditvā ॥ 11 ॥
Verse 12
दिन यामिन्यौ सायं प्रातः
शिशिर वसन्तौ पुनरायातः |
कालः क्रीडति गच्छत्यायुः
तदपि न मुञ्चत्याशावायुः ॥ १२ ॥dina yāminyau sāyaṃ prātaḥ
śiśira vasantau punarāyātaḥ |
kālaḥ krīḍati gacchatyāyuḥ
tadapi na muñchatyāśāvāyuḥ ॥ 12 ॥
Verse 13
का ते कान्ता धन गत चिन्ता
वातुल किं तव नास्ति नियन्ता |
त्रिजगति सज्जन सङ्गतिरेका
भवति भवार्णव तरणे नौका ॥ १३ ॥kā te kāntā dhana gata chintā
vātula kiṃ tava nāsti niyantā |
trijagati sajjana saṅgatirekā
bhavati bhavārṇava taraṇe naukā ॥ 13 ॥
Verse 13 a
द्वादश मञ्जरिकाभिर शेषः
कथितो वैया करणस्यैषः |
उपदेशो भूद्-विद्या निपुणैः
श्रीमच्छङ्कर भगवच्छरणैः ॥ १३अ ॥dvādaśa mañjarikābhira śeśhaḥ
kathito vaiyā karaṇasyaiśhaḥ |
upadeśo bhūd-vidyā nipuṇaiḥ
śrīmacchaṅkara bhagavaccharaṇaiḥ || 13 a ||
Verse 14
जटिलो मुण्डी लुञ्जित केशः
काषायान्बर बहुकृत वेषः |
पश्यन्नपि च न पश्यति मूढः
उदर निमित्तं बहुकृत वेषः ॥ १४ ॥jaṭilo muṇḍī luñjita keśaḥ
kāśhāyānbara bahukṛta veśhaḥ |
paśyannapi cha na paśyati mūḍhaḥ
udara nimittaṃ bahukṛta veśhaḥ ॥ 14 ॥
Verse 15
अङ्गं गलितं पलितं मुण्डं
दशन विहीनं जातं तुण्डम् |
वृद्धो याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशा पिण्डम् ॥ १५ ॥aṅgaṃ galitaṃ palitaṃ muṇḍaṃ
daśana vihīnaṃ jātaṃ tuṇḍam |
vṛddho yāti gṛhītvā daṇḍaṃ
tadapi na muñchatyāśā piṇḍam ॥ 15 ॥
Verse 16
अग्रे वह्निः पृष्ठे भानुः
रात्रौ चुबुक समर्पित जानुः |
करतल भिक्षस्-तरुतल वासः
तदपि न मुञ्चत्याशा पाशः ॥ १६ ॥agre vahniḥ pṛśhṭhe bhānuḥ
rātrau chubuka samarpita jānuḥ |
karatala bhikśhas-tarutala vāsaḥ
tadapi na muñchatyāśā pāśaḥ ॥ 16 ॥
Verse 17
कुरुते गङ्गा सागर गमनं
व्रत परिपालनम्-अथवा दानम् |
ज्ञान विहीनः सर्वमतेन
भजति न मुक्तिं जन्म शतेन ॥ १७ ॥kurute gaṅgā sāgara gamanaṃ
vrata paripālanam-athavā dānam |
jnāna vihīnaḥ sarvamatena
bhajati na muktiṃ janma śatena ॥ 17 ॥
Verse 18
सुरमन्दिर तरु मूल निवासः
शय्या भूतलम्-अजिनं वासः |
सर्व परिग्रह भोगत्यागः
कस्य सुखं न करोति विरागः ॥ १८ ॥suramandira taru mūla nivāsaḥ
śayyā bhūtalam-ajinaṃ vāsaḥ |
sarva parigraha bhogatyāgaḥ
kasya sukhaṃ na karoti virāgaḥ ॥ 18 ॥
Verse 19
योगरतो वा भोगरतो वा
सङ्गरतो वा सङ्गविहीनः |
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव ॥ १९ ॥yogarato vā bhogarato vā
saṅgarato vā saṅgavihīnaḥ |
yasya brahmaṇi ramate chittaṃ
nandati nandati nandatyeva ॥ 19 ॥
Verse 20
भगवद्गीता किञ्चिदधीता
गङ्गा जललव कणिका पीता |
सकृदपि येन मुरारी समर्चा
क्रियते तस्य यमेन न चर्चा ॥ २० ॥bhagavadgītā kiñchidadhītā
gaṅgā jalalava kaṇikā pītā |
sakṛdapi yena murārī samarchā
kriyate tasya yamena na charchā ॥ 20 ॥
Verse 21
पुनरपि जननं पुनरपि मरणं
पुनरपि जननी जठरे शयनम् |
इह संसारे बहु दुस्तारे
कृपयाऽपारे पाहि मुरारे ॥ २१ ॥punarapi jananaṃ punarapi maraṇaṃ
punarapi jananī jaṭhare śayanam |
iha saṃsāre bahu dustāre
kṛpayā’pāre pāhi murāre ॥ 21 ॥
Verse 22
रथ्याचर्पटविरचितकन्थः
पुण्यापुण्यविवर्जितपन्थः ।
योगी योगनियोजितचित्तो
रमते बालोन्मत्तवदेव ॥ २२ ॥rathyā charpaṭa virachita kanthaḥ
puṇyāpuṇya vivarjita panthaḥ |
yogī yoga niyojita chittaḥ
ramate bālonmattavadeva ॥ 22 ॥
Verse 23
कस्त्वं कोऽहं कुत आयातः
का मे जननी को मे तातः |
इति परिभावय निज संसारं
सर्वं त्यक्त्वा स्वप्न विचारम् ॥ २३ ॥kastvaṃ koahaṃ kuta āyātaḥ
kā me jananī ko me tātaḥ |
iti paribhāvaya nija saṃsāraṃ
sarvaṃ tyaktvā svapna vichāram ॥ 23 ॥
Verse 24
त्वयि मयि सर्वत्रैको विष्णुः
व्यर्थं कुप्यसि मय्यसहिष्णुः |
भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्-यदि विष्णुत्वम् ॥ २४ ॥tvayi mayi sarvatraiko viśhṇuḥ
vyarthaṃ kupyasi mayyasahiśhṇuḥ |
bhava samachittaḥ sarvatra tvaṃ
vāñchasyachirād-yadi viśhṇutvam ॥ 24 ॥
Verse 25
शत्रौ मित्रे पुत्रे बन्धौ
मा कुरु यत्नं विग्रह सन्धौ |
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्-सृज भेदाज्ञानम् ॥ २५ ॥śatrau mitre putre bandhau
mā kuru yatnaṃ vigraha sandhau |
sarvasminnapi paśyātmānaṃ
sarvatrot-sṛja bhedājnānam ॥ 25 ॥
Verse 26
कामं क्रोधं लोभं मोहं
त्यक्त्वाऽऽत्मानं पश्यति सोऽहम् |
आत्मज्ञ्नान विहीना मूढाः
ते पच्यन्ते नरक निगूढाः ॥ २६ ॥kāmaṃ krodhaṃ lobhaṃ mohaṃ
tyaktvātmānaṃ paśyati soaham |
ātmajnāna vihīnā mūḍhāḥ
te pachyante naraka nigūḍhāḥ ॥ 26 ॥
Verse 27
गेयं गीता नाम सहस्रं
ध्येयं श्रीपति रूपम्-अजस्रम् |
नेयं सज्जन सङ्गे चित्तं
देयं दीनजनाय च वित्तम् ॥ २७ ॥geyaṃ gītā nāma sahasraṃ
dhyeyaṃ śrīpati rūpam-ajasram |
neyaṃ sajjana saṅge chittaṃ
deyaṃ dīnajanāya cha vittam ॥ 27 ॥
Verse 28
सुखतः क्रियते रामाभोगः
पश्चाद्धन्त शरीरे रोगः |
यद्यपि लोके मरणं शरणं
तदपि न मुञ्चति पापाचरणम् ॥ २८ ॥sukhataḥ kriyate rāmābhogaḥ
paśchāddhanta śarīre rogaḥ |
yadyapi loke maraṇaṃ śaraṇaṃ
tadapi na muñchati pāpācharaṇam ॥ 28 ॥
Verse 29
अर्थमनर्थं भावय नित्यं
नास्ति ततः सुख लेशः सत्यम् |
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः ॥ २९ ॥arthamanarthaṃ bhāvaya nityaṃ
nāsti tataḥ sukha leśaḥ satyam |
putrādapi dhanabhājāṃ bhītiḥ
sarvatraiśhā vihitā rītiḥ ॥ 29 ॥
Verse 30
प्राणायामं प्रत्याहारं
नित्यानित्य विवेक विचारम् |
जाप्यसमेत समाधि विधानं
कुर्व वधानं महद्-अवधानम् ॥ ३० ॥prāṇāyāmaṃ pratyāhāraṃ
nityānitya viveka vichāram |
jāpyasameta samādhi vidhānaṃ
kurva vadhānaṃ mahad-avadhānam ॥ 30 ॥
Verse 31
गुरु चरणाम्भुज निर्भरभक्तः
संसाराद्-अचिराद्-भव मुक्तः |
सेन्दिय मानस नियमादेवं
द्रक्ष्यसि निज हृदयस्थं देवम् ॥ ३१ ॥guru charaṇāmbhuja nirbharabhaktaḥ
saṃsārād-achirād-bhava muktaḥ |
sendiya mānasa niyamādevaṃ
drakśhyasi nija hṛdayasthaṃ devam ॥ 31 ॥